Friday 22 June 2018

विद्या विवादाय


मूलम्-
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥
पदविभागः-
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय। खलस्य साधोः विपरीतम् एतत् ज्ञानाय दानाय च रक्षणाय ॥
अन्वयः-
खलस्य विद्या विवादाय, धनं मदाय, शक्तिः परेषां परिपीडनाय (च भवति)। एतत् साधोः विपरीतम्। (विद्या) ज्ञानाय (धनं) दानाय (शक्तिः परेषां) रक्षणाय च (भवति)॥
प्रतिपदार्थः-
खलस्य = दुष्टस्य ; of crooked man, wicked man
विद्या = विद्वत्त्वं, अधिगमः ; education, knowledge
विवादाय = वादप्रतिवादनाय ; argument
धनं = अर्थः ; wealth, money
मदाय = गर्वोद्धतये, दम्भाय ; for pride, arrogance, conceit
शक्तिः = शारीरकं बलं ; power, strength
परेषां = अन्येषां ; of others
परिपीडनाय = क्लेशनाय ; for inflicting pain upon
एतत् = इदं ; this
साधोः = सज्जनस्य ; of good man
विपरीतम् = विरुद्धं ; opposite
ज्ञानाय = ज्ञानार्जनाय ; for wisdom
दानाय = परस्मै प्रदानाय ; for charity
च = च ; and
रक्षणाय = पालनाय ; for protection

तात्पर्यम्-

दुष्टानां विद्या विवादाय भवति। धनं च दम्भाय भवति। शक्तिः इतरेषां पीडनार्थं भवति। अस्य विरुद्धं, सज्जनस्य विद्या ज्ञानवर्धनाय, धनं च परेभ्यः दातुं, शारीरकशक्तिः च अन्येषां साहाय्यार्थं भवति।

A wicked man uses his education for argument, money to be arrogant and strength to hurt others. In contrast a virtuous person uses the same for acquiring new knowledge, charity and protecting respectively.

प्रश्नाः-
    १.      खलस्य विद्या कुतो भवति?
    २.      साधोः किं ज्ञानाय भवति?
    ३.      शक्तिः परेषां ------। (रिक्तस्थानं पूरयत)
    ४.      ‘साधोर्विपरीतम्’ इत्यत्र सन्धिविच्छेदनं कुरुत।
    ५.      साधुजनः शक्तिं कुतः उपयुनक्ति? (साधुविकल्पं चिनुत) क. ज्ञानाय ख. दानाय ग. रक्षणाय
    ६.      ‘शक्तिः’ इत्यस्य किं व्याकरणम्?

No comments:

Post a Comment