Tuesday 26 June 2018

आयुषः खण्डमादाय


मूलम्-
आयुषः खण्डमादाय रविरस्तमयं गतः ।
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम् ॥
पदविभागः-
आयुषः खण्डम् आदाय रविः अस्तमयं गतः । अहनि अहनि बोद्धव्यं किम् एतत् सुकृतं कृतम् ॥
अन्वयः-
रविः आयुषः खण्डम् आदाय अस्तमयं गतः। किम् एतत् सुकृतं कृतम् (इति) अहनि अहनि बोद्धव्यम् ॥
प्रतिपदार्थः-
रविः = सूर्यः ; sun
आयुषः = जीवनकालस्य ; of the life-span
खण्डम् = भागं, शकलं ; some part
आदाय = गृहीत्वा ; having taken
अस्तमयं गतः = (सूर्यस्य) अदर्शनं प्राप्तः ; has set down(lit. gone for setting) decline in the western horizon
(गतः (lit.) one who is gone)
किम् एतत् = किमिदम् ; what (is) this
सुकृतं = सुष्ठु आचरणं ; good deeds
कृतम् = आचरितम् ; done
अहनि अहनि = प्रतिदिनं ; every day
बोद्धव्यम् = चिन्तितव्यम् ; should know, understand, comprehend
तात्पर्यम्-

प्रतिदिनं सूर्यास्तमयेन जीवानां आयुर्दायः शनैः शनैः क्षयं याति। ‘किमद्य मया सुष्ठु आचरितम्?’ इति अस्माभिः अहरहं चिन्तितव्यम्। (यतो हि सुकृतमेव अस्मभ्यः पुण्यं ददाति।)

Sun is gone away taking some part of our life-span. So one should one comprehend (contemplate) everyday - ‘What good deeds have I done [today]?’
[Not a very good standard of language, [at एतत् and बोद्धव्यम्] but idea is beautiful. So sharing.]
प्रश्नाः-
     १.      कः अस्तमयं गतः?
     २.      किमादाय गतः?
     ३.      किं बोद्धव्यम्?
     ४.      अहन्यहनि’ इत्यत्र सन्धिविग्रहं वदत?
     ५.      ‘बोद्धव्यं’ इत्यत्र पदविश्लेषणं किम्?
     ६.      किमेतत् ------ कृतम्। (रिक्तस्थानं पूरयत।)

आदौ चित्ते


मूलम्-
आदौ चित्ते ततः काये सतां सम्पद्यते जरा ।
असतां तु पुनः काये नैव चित्ते कदाचन ॥
पदविभागः-  सुलभः
अन्वयः-
सतां जरा आदौ चित्ते ततः (च) काये सम्पद्यते । पुनः असतां तु काये (एव सम्पद्यते) । चित्ते नैव कदाचन (सम्पद्यते) ॥
प्रतिपदार्थः-
सतां = महात्मनां ; of the noble people, good or virtuous men
जरा = वार्धक्यं ; old age
आदौ = प्रथमं ; first
चित्ते = मनसि ; in (the) mind
ततः = तत्पश्चात् ; then
काये = शरीरे ; in the body
सम्पद्यते = जायते ; arises, is born or produced.
पुनः = (अत्र) किन्तु ; On the other hand, on the contrary, but, however,
असतां = दुरात्मनां ; of the wicked
तु = निश्चितम् ; nevertheless
न एव = न (भवति) never
कदाचन = कदाचिदपि ; at some time (here = ever)
तात्पर्यम्-

ये साधुपुरुषाः, वार्धक्यं प्रथमं तेषां मनसि प्रविशति, तत्पश्चादेव शरीरे दृश्यते। दुर्जनानां तु शरीरे वार्धक्यापतनं पश्चादपि मनसि नोदेति। 
(अन्तरार्थः-) साधुपुरुषाः स्ववयसः अधिकं ज्ञानं प्राप्य ज्ञानेन वृद्धा इव आचरन्ति। गच्छता कालेन ते शरीरेण वार्धक्यं प्राप्नुवन्ति। किन्तु दुष्टाः सर्वदा वार्धक्यं प्राप्यापि ज्ञानं न विन्दन्ति। सदा बाला इवैव आचरन्ति।

Old age gets first into the mind and then into the body [in the case] of virtuous people. But it arises in body, but never mind of the wicked.
It means - Virtuous people get ripe in thinking soon, but, for the wicked, even though the body becomes old, the mind never develops. [Old age signifies growth and ripeness]
प्रश्नाः-
    १.      सतां जरा कुत्र सम्पद्यते?
    २.      असतां जरा कुत्र सम्पद्यते?
    ३.      सतां ------ जरा। (रिक्तस्थानं पूरयत।)
    ४.      नैव ----- कदाचन। क. चित्ते ख. काये ग. सतां (साधु विकल्पं चिनुत)
    ५.      ‘सम्पद्यते’ इत्यस्य पदविश्लेषणं वदत।