Wednesday 2 March 2016

रत्नैर्महार्हैः



मूलम्-
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥नीतिशतकम्, भर्तृहरिः
पदविभागः-
रत्नैः महार्हैः तुतुषुः न देवाः न भेजिरे भीमविषेण भीतिं । सुधां विना न प्रययुः विरामं न निश्चितार्थात् विरमन्ति धीराः ॥
अन्वयः-
देवाः महार्हैः रत्नैः न तुतुषुः। भीमविषेण भीतिं न भेजिरे। सुधां विना विरामं न प्रययुः। धीराः निश्चितार्थात् न विरमन्ति ॥
प्रतिपदार्थः-
देवाः = द्युर्लोकवासिनः ; gods
महार्हैः = अमूल्यैः ; by great, valuable, priceless
रत्नैः = तन्नामविशिष्टैः मणिभिः ; by gems, precious stones
न तुतुषुः = न तृप्ता अभवन् ; did not get satisfied, were not contented
भीमविषेण = भयानक-गरलेन, हालाहलेन ; by terrible poison
भीतिं = भयं ; fear
न भेजिरे = न प्राप्नुवन् ; did not take recourse
सुधां = अमृतम् ; amṛtaṃ, the nectar of immortality
विना = रहितं ; without
विरामं = अवसानं, विघ्नः ; Cessation, discontinuance, pause, termination
न प्रययुः = न प्राप्नुवन् ; did not reach
धीराः = धैर्यशालिनः, स्थिरचित्ताः ; courageous
निश्चितार्थात् = कृतात् सङ्कल्पात् ; from determined, ascertained end, aim, objective
न विरमन्ति = निवर्तन्ते (पृथकग्गच्छन्ति) ; do not stop, do not cease to act, do not give up
तात्पर्यम्-
अति मूल्यवान रत्नों के ढेर मिलने पर देवगण संतुष्ट न हुए, या भयंकर विष निकलने पर वे डरे नहीं; अमृत न मिलने तक वे रुके नहीं (डँटे रहे) । उसी तरह, धीर व्यक्ति निश्चित किये कामों में से पीछे नहीं हटते ।

Gods did not get satisfied by precious stones; were not afraid by dangerous poison; did not stop until they attained the immortality nectar. Courageous people never quit (in) the (middle of) goals they decide (to attain.)

द्युलोकवासिनः देवताः अमूल्यमणिभिः न सन्तोषमलभन्त। ते घोरगरलेन (हालाहालेन) न भीताः। यावत् पीयूषं न प्राप्नुवन्, तावत् प्रयत्नं नात्यजन्। सङ्कल्पितेभ्यः कार्येभ्यः धैर्यशालिनो नराः न निवर्तन्ते (पृथकग्गच्छन्ति)।
प्रश्नाः-
      १.       के कैः न तुतुषुः?
      २.       केन भीतिं न भेजिरे?
      ३.       के तस्मात् न विरमन्ति?
      ४.       ‘निश्चितार्थात्’ इत्यत्र कः समासः?
      ५.       ‘भेजिरे’ इत्यस्य व्युत्पत्तिं (शब्दनिर्मितिं) वदत।
      ६.       ‘तुतुषुः’ इत्यस्य व्युत्पत्तिं (शब्दनिर्मितिं) वदत।

2 comments:

  1. निश्चित ध्येय साध्य होने तक .. ऐसा तात्पर्य होनाआवश्यक.

    ReplyDelete
  2. निश्चित ध्येय साध्य होने तक .. ऐसा तात्पर्य होनाआवश्यक.
    ५ और ६ प्रश्न मे व्युत्पत्ती नही रूपपरिचयं
    लिखत ऐसा अधिक उचित होगा.

    ReplyDelete