Wednesday 2 March 2016

आत्मनो मुखदोषेण



मूलम्-
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥पञ्चतन्त्रम्.४८
पदविभागः-
आत्मनः मुखदोषेण बध्यन्ते शुक-सारिकाः । बकाः तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥
अन्वयः-
शुक-सारिकाः आत्मनः मुखदोषेण बध्यन्ते । बकाः तत्र न बध्यन्ते। मौनं सर्वार्थ-साधनम् ॥
प्रतिपदार्थः-
आत्मनः = स्वस्य, स्वीयः ; of the self
मुखदोषेन = वाचा आचरित दोषेन, अनुचितस्थाने संवादनेन ; by the fault of the mouth (talk)
शुक-सारिकाः = पक्षिविशेषाः ; parrot, a bird (nightingale/cuckoo?)
बकाः = पक्षिविशेषाः ; cranes
बध्यन्ते = बन्धनस्थानं यान्ति, जाले, वागुरायां वा पतन्ति ; get trapped, tied down
मौनं = तूष्णीं स्थितिः ; silence
सर्वार्थ-साधनम् = समस्त-प्रयोजन-सिद्धिकरं ; instrument for obtaining all objects
तात्पर्यम्-
अपने मुँह (बन्द न रखने) के दोष के कारण तोता-कोयल आदि पक्षियाँ फँस जाते हैं। पर बगला कभी नही फँसता। (सही समय पर) मौन रहना सभी प्रयोजनों को सिद्ध करता है।

The birds like parrots and cuckoos? get trapped by fault of their mouths (voices/sounds). Cranes do not get trapped. Silence is an instrument for obtaining all objects. [Applies to certain contexts where one needs to be silent, in things related to secrecy and diplomacy.]

शुक-पिकादि-पक्षिणः (अनुचितस्थलेषु) स्वमुखोद्घाटनवशात् (ध्वनिकरणेन) बन्धनं यान्ति। बकस्तु (तूष्णीं तिष्ठतीति कारणेन) कदाचिन्न बन्धे पतति। अतः तूष्णींस्थितिः ( = वाग्व्यापारराहित्यं) सर्वत्र (यत्रकुत्रचित् रहः व्यवहारः, गूढत्वं चापेक्ष्येते तत्र) प्रयोजनानि साधयति।

प्रश्नाः-
      १.      शुकाः कुतः बध्यन्ते?
      २.      बकाः कुतो न बध्यन्ते?
      ३.      किं सर्वाथसाधकं भवति?
      ४.      ‘मुखदोषेण’ इत्यत्र कः समासः?
      ५.      ‘सर्वाथसाधकं’ इत्यत्र कः समासः?
      ६.      अनेन सुभाषितेन किं ज्ञायते? (ऊहया लिखत)

9 comments:

  1. Very good example for living

    ReplyDelete
  2. शोभनम्। धन्यवाद:!

    ReplyDelete
  3. ‘मुखदोषेण’ इत्यत्र कः समासः?
    प्र्श्नस्य उत्तरम् किम्? कृपैया वदतु।

    ReplyDelete
  4. ‘सर्वाथसाधकं’ इत्यत्र कः समासः?
    कृपैया उत्तरम् वदतु।

    ReplyDelete