Wednesday 2 March 2016

महाजनस्य संसर्गः



मूलम्-
महाजनस्य संसर्गः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्॥
पदविभागः-
महाजनस्य संसर्गः कस्य न उन्नति-कारकः। पद्मपत्र-स्थितं तोयं धत्ते मुक्ताफल-श्रियम्॥
अन्वयः-
महाजनस्य संसर्गः कस्य न उन्नति–कारकः। पद्मपत्र–स्थितं तोयं मुक्ताफल-श्रियम् धत्ते ॥
प्रतिपदार्थः-
महाजनस्य = सत्पुरुषस्य ; of great person (people)
संसर्गः = परिचयः, सम्बन्धः ; company, association, contact
कस्य = कस्य नरस्य ; whose, for whom
उन्नति–कारकः न = वृद्धिः-समृद्धि-उदय-कारणं ; not cause of growth, height, progress
पद्मपत्र–स्थितं = कमलदले विद्यमानं ; that which is upon a lotus leaf
तोयं = जलं ; water
मुक्ताफल-श्रियं = मोक्तिकसौन्दर्यं ; the beauty and virtue of pearl
धत्ते = धरति ; wears
तात्पर्यम्-
सज्जनों के साथ सम्पर्क रखना किसका प्रगतिकारक नहीं होता? (सभी का होता है) कमल के पत्ते पर स्थित पानी की बूंद मोती के समान सुन्दर लगता है।
Whom does, being in association with good people, not bring progress? The water [droplet] on a lotus leaf shines like a pearl.
सज्जनैः सख्यं कस्य अभ्युदयं न कारयति? कमलदले वर्तमानः जलबिन्दुः मौक्तिकवत् प्रकाशसौन्दर्यादिकं भजते।
प्रश्नाः-
      १.      कः उन्नतिकारकः?
      २.      केन सह संसर्गः किं करोति?
      ३.      किं मुक्ताफल-श्रियं धत्ते?
      ४.      ‘पद्मपत्रस्थितं’ इत्यत्र कः समासः?
      ५.      ‘मुक्ताफलश्रियं’ इत्यत्र कः समासः?
      ६.      ‘उन्नतिकारकः’ इत्यत्र कः समासः?

No comments:

Post a Comment