Thursday 10 November 2016

ददाति प्रतिगृह्णाति



मूलम्-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ -पञ्चतंत्रम्, मित्रसंप्राप्तिः
पदविभागः-
अन्वयः-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति भुङ्क्ते भोजयते च एव षड्विधं प्रीतिलक्षणम् ।
प्रतिपदार्थः-
ददाति = वस्तु अन्यस्य आयत्तं करोति, अन्यस्मै अर्पयति ; gives
प्रतिगृह्णाति = स्वीकरोति, स्वायत्तीकरोति ; receives (something in return)
गुह्यम् = रहस्यं, निगूढविषयं ; secret (hidden feelings)
आख्याति = वदति, भाषते ; speaks
पृच्छति = ज्ञातुकामो भूत्वा प्रश्नं करोति ; asks, inquires
भुङ्क्ते = खादति ; eats (along with)
भोजयते = अन्नं खादयति, भोक्तुं अन्नं ददाति ; feeds, offers food to eat
च एव = अपि च ; also
षड्विधं = षट्-प्रकारकं ; six kinds
प्रीतिलक्षणम् = मैत्रीभावस्य ; characteristic of friendship
तात्पर्यम्-

(वस्तूनाम्) अर्पणं, (यदि किञ्चित् दीयते तर्हि) स्वीकरणं, रहस्यविषयस्य (स्वयं) भाषणं, (मित्रं च रहःसम्बन्धि)प्रश्नकरणं, (मित्रगृहे स्वयं) भोजनस्य स्वीकृतिः, (मित्राय) भोजनदानं– इति षट्प्रकारकं लक्षणं मितायाः वर्तते।

Giving (things), accepting (something in return), sharing secrets, asking (private questions), dines (along) and (invites to) offer food– these are the six signs of friendship.

देना, स्वीकारना, गुप्त बात बताना, पूछना, खाना, (और) खिलाना ये छे प्रीति (दोस्ती, मित्रता) के लक्षण हैं ।

प्रश्नाः-
    १. अस्मिन् श्लोके कस्य लक्षणमुच्यते?
    २. कति विधं तल्लक्षणम्?
    ३. ‘दानं’ नाम किम्? (स्वशब्दे लिखत)
    ४. गुह्यम् आख्याति’ इत्यस्य कोऽर्थः? (स्वशब्दे लिखत)
    ५. षड्विधं’ इत्यत्र कः सन्धिः?
    ६. प्रीतिलक्षणम्’ इत्यत्र कः समासः?

सतां हि दर्शनं



मूलम्-
सतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।
कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥
पदविभागः-
सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन फलते तीर्थम् सद्यः सज्जन–सङ्गतिः॥
अन्वयः-
सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन तीर्थम् फलते सज्जन–सङ्गतिः सद्यः (फलते)॥
प्रतिपदार्थः-
सतां हि = सज्जनानां, उत्तमजनानां ; of the saints
दर्शनं = अभ्युपगमनं, समीपं गमनं ; (here) visiting (lit. seeing)
पुण्यं = पुण्यकरं, शुभादृष्टं, सुकृतं, श्रेयः ; meritorious
तीर्थभूताः च = पुण्यस्थल-सदृशाः ; like a pilgrimage
सज्जनाः = सन्तः पुरुषाः, उत्तमजनाः ; saintly people
कालेन = कंचित् कालानन्तरं ; in time (here- after some time)
तीर्थम् = पुण्यस्थानं ; pilgrimage
फलते = लाभं ददाति ; is fruitful
सज्जन–सङ्गतिः = साधुजनानां संयोगः ; meeting/ company of saints
सद्यः = सपदि, तत्क्षणं ; immediately
तात्पर्यम्-

साधुजनानां दर्शनं सुकृतिकरं भवति। सज्जनाः पुण्यक्षेत्रसदृशाः भवन्ति। पुण्यक्षेत्रसन्दर्शनेन फलं चिरेण लभ्यते। साधुसमागमस्तु सपदि फलं ददाति।

Visiting the noble is by itself holy; since they are the source of pious and sacred knowledge. While the other 'tirthas' or holy places give their effects after some time, acquaintance with the good and righteous pays off immediately.

सत्पुरुषों का दर्शन बडा पुण्य देनेवाला होता है। साधुजन पुण्यक्षेत्र की भाँति होते हैं। पुण्यक्षेत्र भी कुछ समय बाद फल देते हैं। परन्तु सज्जनों का समागम तो झट से लाभ देता है।  

प्रश्नाः-
    १. केषां दर्शनं पुण्यम्?
    २. सज्जनाः कीदृशाः?
    ३. तीर्थं कदा फलति? सद्यः किं फलति?
    ४. ‘तीर्थभूताः’ इत्यत्र कः समासः?
    ५. ‘सज्जनसङ्गतिः’ इत्यत्र कः समासः?
    ६. साधुसमागमेन को लाभः? (स्वशब्दैः वर्णयत।)

रत्नाकरः किं कुरुते



मूलम्-
रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ॥-सुभाषितरत्नभाण्डागारः
पदविभागः-
रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ।
अन्वयः-
रत्नाकरः स्वरत्नैः किं कुरुते ? विन्ध्याचलः करिभिः किं करोति ? मलयाचलः श्रीखण्डखण्डैः किं (करोति ?) परोपकाराय सतां विभूतयः (भवन्ति)।
प्रतिपदार्थः-
रत्नाकरः = समुद्रः ; ocean
स्वरत्नैः = स्वस्य अमूल्यमणिभिः ; with gems
किं कुरुते = किं प्रयोजनं निर्वहति ; does what
विन्ध्याचलः = तन्नामविशिष्टः पर्वतः ; the mountain of vindhya
करिभिः = गजैः ; with elephants
किं करोति = किं कार्यं साध्नोति ; does what
मलयाचलः = तन्नामविशिष्टः पर्वतः ; mountain of malaya
श्रीखण्डखण्डैः = चन्दनशकलैः ; with sandal wood pieces
परोपकाराय = अन्येषां साहाय्यार्थं ; for helping others
सतां = सज्जनानां, उत्तमपुरुषाणां ; of noble people
विभूतयः = ऐश्वर्याणि ; Wealth, riches

तात्पर्यम्-

उदधिः (स्वस्मिन् स्थितैः) रत्नैः किं करोति ? (स्वार्थाय नोपयुङ्क्ते)। विन्ध्याचलः गजैः किमपि प्रयोजनं न साधयति। मलयपर्वताय स्वस्य चन्दनस्य न कोऽपि उपयोगः। उत्तमानां ऐश्वर्याणि अन्येषां प्रयोजनायैव भवन्ति।

What does ocean do with its gems? What does Vindhya mountain do with its elephants? What use does Malaya mountain have of sandalwood pieces? The riches of noble people are for helping others.

समुद्र (अपने में स्थित) रत्नों का क्या करेगा? विन्ध्यपर्वत का हाथियों से क्या काम? मलयपर्वत चन्दनके टुकडों का क्या करेगा? उत्तम जनों की सम्पत्तियाँ दूसरों की सहायता के लिए होती हैं।

प्रश्नाः-
    १. कः स्वरत्नैः किं कुरुते?
    २. करिभिः कः किं करोति?
    ३. मलयाचलस्य विभूतिः का?
    ४. ‘श्रीखण्डखण्डैः’ इत्यत्र कः समासः?
    ५. सतां विभूतयः किमर्थं भवन्ति?

वित्तमेव कलौ नॄणां



मूलम्-
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ भागवतम् १२.२.२
पदविभागः-
वित्तम् एव कलौ नॄणां जन्म-आचार-गुण-उदयः । धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ।
अन्वयः-
कलौ वित्तम् एव नॄणां जन्म-आचार-गुण-उदयः, बलं धर्म-न्याय-व्यवस्थायां कारणं एव हि (भवति)।
प्रतिपदार्थः-
कलौ = कलियुगे ; in age of kali
वित्तम् एव = धनम् एव ; money alone
नॄणां = मनुष्याणां ; of men
जन्म-आचार-गुण-उदयः = उत्पत्तौ, चरित्रे, गुणे च उदयकारणम् ; cause for rise in birth, conduct and qualities
बलम् = शक्तिः ; strength
धर्म-न्याय-व्यवस्थायां = धर्म(कर्तव्य/आचार)-व्यवस्थितौ, नीति-व्यवस्थितौ च ; in the institution of dharma (here, duty) and law
कारणं = हेतुः, बीजम् ; cause
एव हि = तथैव, तथ्यम् ;  alone
तात्पर्यम्-

कलियुगे धनमेव मनुष्याणां जन्मनि, चरित्रे, गुणे च उन्नतिकारणं भवति। कर्तव्याचारादिव्यवस्थितौ शक्तिः एव हेतुः भवति । (धनस्य बलस्य च प्रामुख्यमत्रोच्यते। तत्सामान्यस्थितिरत्र वर्ण्यते। किन्तु धनस्य बलस्य उन्नतिकारणत्वादपि न केनचित् तत् अन्यायमार्गेण, अधर्ममार्गेण वा न लब्धव्यम्। अन्याय्यस्य फलं तु पापं सदा यस्मिन् कस्मिन्नपि युगे तथ्येन भवतीति स्मरणीयम्।)

In age of Kali, wealth becomes the main reason for rise of people in (terms of) birth, conduct and qualities; and strength is indeed the main reason in the institutions of dharma and nyAya.
[Importance of money and strength is stated. This shloka only states the condition typical to the age. But it does not mean one should earn it by wrong means. And then, one should always remember that, though importance for money is established in every age, but adopting wrong means will always have its fruit as sin.]

कलिकाल में मनुष्य का धन ही जन्म, चरित्र, गुणों में उन्नति का कारण होता है। शक्ति ही धर्म न्याय व्यवस्थाओं में (काम चलाने का माध्यम) कारण होता है। [धन एवं बल का प्रामुख्य यहाँ कहा जा रहा है। यह सामान्यस्थितिमात्र का  वर्णन है। इसका तात्पर्य ये नही है कि धन को अन्याय या अधर्म मार्ग के द्वारा कमाया जा सकता है। अधर्म का फल पाप तो हर युग में हुआ ही करता है।]

प्रश्नाः-
    १. नॄणां वित्तं कलौ किं भवति?
    २. वित्तं कुत्र बलं भवति?
    ३. जन्माचारगुणोदयःइत्यत्र कः समासः?
    ४. ‘धर्मन्यायव्यवस्थायां’ इत्यत्र कः समासः?